Lalitha Sahasranamam Phala Sruthi Lyrics

Lalitha Sahasranamam Phala Sruthi or Lalita Sahasranamam Phala Stuti describes the phalam or effect of chanting Lalithambika Sahasranamam Stotram. Lalitha Sahasra Namam is the 1000 names of Goddess Lalitha or Parvathi Devi.

Click Here for Lalitha Sahasranamam Stotram Lyrics

Lalitha Sahasranamam Phala Sruthi Lyrics

Ityennamasahasram kathitam te ghatodbhava
Rahasyanam rahasyam ca Lalitapritidayakam
Sarvapamrtyusamanam kalamrtyunivaranam
Sarajvarartisamanam dirghayusyapradayakam

Anena sadrsam stotram na bhutam na bhavisyati
Sarvarogaprasamanam sarvasampatpravardhanam
Putrapradamaputranam prusarthapradayakam
Idam visesacchtridevyah stotram pritividhayakam

Japennityam prayatnena lalitopasti tatparah
Pratah snatva vidhanena sandhyakarma samapya ca
Pujagrham tato gatva cakrarajam samarcayet
Vidyam japetsahasram va trisatam satameva va

Rahasyanamasahasramidam pascatpathennarah
jamamadhye sakrccapi ya etatpathate sudhih
Tasyapunyaphalam vaksye srnu tvam kumbhasambhava
Gangadisarvatirthesu yah snayat kotijanmasu

Kotilingapratistham ca yah kuryadavimuktake
kuruksetre tu yo dadyat kotivaram ravigrahe
Kotim suvarnabharabam srotriyesu dvijanmasu
Yah kotim hayamedhanamaharedgangarodhasi

Acaret kupakotiryo nirjale marubhutale
Durbhikse yah pratidinam kotibrahmanabhojanam
Sraddhaya paraya kuryat sahasraparivatsaran
Tatpunyakotigunitam bhavet punyamanuttamam

Rahasyanamasahasre namnopyekasya kirtanat
Rahasyanamasahasre namaikamapi yah pathet
Tasya papani naayanti mahantyapi na samsayah
Nityakarmananusthanannisiddhakaranadapi

Yatpapam jayate pumsam tatsarvam nasyati dhruvam
Bahunatra kimuktena srnu tvam kalasisuta
Atraikanamno ya saktih patakanam nivartane
Tannivartyamagham kartum nalam lokascaturdasa

Yastyaktva namasahasram papahanimabhipsati
Sahi sitanivrttyartham himasailam nisevate
Bhakto yah kirtayennityamidam namasahasrakam
Tasmai Srilalitadevi pritabhistam prayacchati

Akirtayannidam stotram katham bhakto bhavisyati
nityam sankirtanasaktah kirtayet punyavssare
Samkrantau visuve caiva svajanmatritayeyane
Navamyam va caturdasyam sitayam sukravasare

Kirtayennamasahasram paurnamasyam visesatah
Paurnamasyam candrabimbe dhyatva Srilalitambikam
Pancopacaraih sampujya pathennamasahasrakam
Sarve-rogah pranasyanti dirghayusyam ca vindati

Ayamayuskaro Nama prayogah kalpacoditah
Jvarartam Sirasi sprstva pathennamasahasrakam
Tatksanatprasamam yati Sirastodo jvaropi ca
Sarvavyadhinivrttyartham sprstva bhasma japedidam

Tadbhasmadharanadeva nasyanti vyadhayah ksanat
Jalam sammantrya kumbhastham namasahasrato mune
Abhisincedgrahagrastan graha nasyanti tatksanat
Sudhasagaramadhyastham dhyatva Srilalitambikam

Yah pathennamasahasram visam tasya vinasyati
Vandhyanam putralabhaya namasahasramantritam
Navanitam pradadyattu putralabho bhaveddhruvam
Devyah pasena sambaddhamakrstamankusena ca

Dhyatvabhistam striyam ratrau japennamasahasrakam
Ayati svasamipam sa yadyapyantah puram gata
Rajakarsanakamascedrajavasathadinmukhah
Triratram yah pathedetacchtridevidhyanatatparah

Sa raja paravasyena turangam va matangajam
Aruhyayati nikatam dasavatpranipatya ca
Tasmai rajyam ca kosam ca dadatyeva vasam gatah
Rahasyanamasahasram yah kirtayati nityasah

Tanmukhalokamatrena muhyellokatrayam mune
Yyatsvidam namasahasram sakrtpathati bhaktiman
Tasya ye satravastesam nihanta srabhesvarah
Yo vabhicaram kurute namasahasrapathake

Nivartya tatkriyam hanyattam vai pratyangira svayam
Ye kruradrstya viksante namasahasrapathakam
Tanandhan kurute ksipram svayam martandabhairavah
Dhanam yo harate corairnamasahasrajapinah

Yatra kutra sthitam vapi ksetrapalo nihanti tam
Vidyasu kurute vadam yo vidvannamajapina
Ya vakstambhanam sadyah karoti nakulesvari
Yo raja kurute vairam namasahasrajapina

Caturangabalam tasya dandini samharet svayam
Yah pathennamasahasram Sanmasam bhaktisamyutah
Laksmiscancalyarahita sada tisthati tadgrhe
Masamekam pratidinam trivaram yah pathennarah

Bharati tasya jihvagre range nrtyati nityasah
Yastvekavaram pathati paksamatramatandritah
Muhyanti kamaghasaga mrgaksyastasya viksanat
Yah pathennamasahasram janmamadhye sakrnnarah

Taddrstigocarah sarve mucyante sarvakilbisaih
Yo vetti namasahasram tasmai deyam dvijanmane
Annam vastram dhanam dhanyam nanyebhyastu kadacana
Srimantrarajam yo vetti sricakram yah samarcati

Yah kirtayati namani tam satpatram vidurbudhah
Tasmai deyam prayatnena Sridevipritimicchata
Na kirtayati namani mantrarajam na vetti yah
Pasutulyah sa vijneyastasmai dattam nirarthakam

Pariksya vidyavidusastebhyo dadyadvicaksanah
Srimantrarajasadrso yatha mantro na vidyate
Devata lalitatulya yatha nasti ghatodbhava
Rahasyanamasahasratulya nasti tatha stutih

Likhitva pustake yastu namasahasramuttamam
Samarcayet sada bhaktya tasya tusyati sundari
Bahunatra kimuktena srnu tvam kumbhasambhava
Nanena sadrsam stotram sarvatantresu drsyate

Tasmadupasako nityam kirtayedidamadarat
Ebhirnamasahasraistu Sricakram yorcayet sakrt
Padmairva tulasipuspaih kalharairva kadambakaih
Campakairjatikusumairmallikakaravirakaih

Utpalairbilvapatrairva kundakesarapaṭalaih
Anyaih sugandhikusumaih ketakimadhavimukhaih
Tasya punyaphalam vaktum na Saknoti mahesvarah
Sa vetti lalitadevi svacakrarcanajam phalam

Anye katham vijaniyurbrahmadyah svalpamedhasah
Pratimasam paurnamasyamebhirnamasahasrakaih
Ratrau yascakrarajasthamarcayet paradevatam
Sa eva lalitarupastadrupa lalita svayam

Na tayorvidyate bhedo bhedakrt papakrdbhavet
Mahanavamyam yo bhaktah Sridevim cakramadhyagam
Arcayennamasahasraistasya muktih kare sthita
Yastu namasahasrena sukravare samarcayet

Cakraraje mahadevim tasya punyaphalam srnu
Sarvan kamanavapyeha sarvasaubhagyasamyutah
Putrapautradisamyukto bhuktva bhogan yathepsitan
Ante Srilalitadevyah sayujyamatidurlabham

Prarthaniyam Sivadyaiaca prapnotyeva na samsayah
Yah sahasram brahamananamebhirnamasahasrakaih
Samarcya bhojayedbhaktya payasapupasadrasaih
Tasmai prinati Lalita svasamrajyam prayacchati

Na tasya durlabham vastu trisu lokesu vidyate
Niskamah kirtayedyastu namasahasramuttamam
Brahmajnanamavapnoti yena mucyate bandhanat
Dhanarthi dhanamapnoti yasorthi capnuyadyasah

Vidyarthi capnuyadvidyam namasahasrakirtanat
Nanena sadrsam stotram bhogamoksapradam mune

Kirtaniyamidam tasmadbhogamoksarthibhirnaraih
Caturasramanisthaisca kirtaniyamidam sada
Svadharmasamanusthanavaikalyaparipurtaye
Kalau papaikabahule dharmanusthanavarjite

Namasankirtanam muktva nrnam nanyat parayanam
Laukikadvacananmukhyam visnunamanukirtanam
Visnunamasahasrasca Sivanamaikamuttamam
Sivanamasahasrasca devya namaikamuttamam

Devinamasahasrani koisah santi kumbhaja
Tesu mukhyam dasavidham namasahasramucyate
Rahasyanamasahasramidam Sastam dasasvapi
Tasmat sankirtayennityam kalidosanivrttaye

Mukhyam Srimatrnameti na jananti vimohitah
Visnunamaparah kecicchivanamaparah pare
Na kascidapi lokesu Lalitanamatatparah
Yenanyadevatanama kirtitam janmakoisu

Tasyaiva bhavati sraddha Sridevinamakirtane
Carame janmani yatha Srividyopasako bhavet
Namasahasrapathasca tatha caramajanmani
Yathaiva virala loke Srividyacaravedinah

Tathaiva virala guhyanamasahasrapathakah
Mantrarajajapascaiva cakrarajarcanam tatha
Rahasyanamapathasca nalpasya tapasah phalam
Apathannamasahasram prinayedyo mahesvarim

Sa caksusa vina rupam pasyedeva vimudhadhih
Rahasyanamasahasram tyaktva yah siddhikamukah
Sa bhojanam vina nunam ksunnivrttimabhipsati
Yo bhakto lalitadevyah sa nityam kirtayedidam

Nanyatha priyate devi kalpakotisatairapi
Rasmadrahasyanamani Srimatuh prayatah pathet
Iti te kathitam stotram rahasyam kumbhasambhava
Navidyavedine bruyannabhaktaya kadacana

Yathaiva gopya Srividya tatha gopyamidam mune
Pasutulyesu na bruyajjanesu stotramuttamam
Yo dadati vimudhatma Srividyarahitaya ca
Tasmai kupyanti yoginyah sonarthah sumahan smrtah

Rahasyanamasahasram tasmat sangopayedidam
Svatantrena maya noktam tavapi kalasisuta
Lalitapreranenaiva mayoktam stotramuttamam
Kirtaniyamidam bhaktya kumbhayone nirantaram

Tena tusta mahadevi tavabhistam pradasyati
Srisuta uvaca
Ityuktva Sri Hayagrivodhyatva Srilalitambikam
Anandamagnahrdayah sadyah pulakitobhavat

|| Iti Sribrahmandapuranae Uttarakhande Srihayagrivagastya samvade
Srilalitanamasahasraphalanirupanam Sampurnam ||

Lalitha Sahasranamam Phala Sruthi

Lalitha Sahasranamam Stotra in other Languages

Lalitha Sahasranama Stotram Telugu Lyrics

Lalitha Sahasranama Stotram Malayalam Lyrics

Lalitha Sahasranama Stotram Hindi Lyrics

Lalitha Sahasranama Stotram Tamil Lyrics

Lalita Sahasranamam Kannada Lyrics

Lalitha Sahasranama Stotram English Lyrics

Lalitha Sahasranama Phala Stuti English Lyrics

Lalitha Sahasranamam Stotram Sanskrit Lyrics

--

Comments

  1. A devoted devotional blog with Godly postings. Welldone. Wishes.

    ReplyDelete
  2. hi is there any translation for the lalitha paha stuti in english. It would be great to know what are the pahala stated. Do we need to recite the pahal stuti also. Thx for the resource here. Great

    Saravanan

    ReplyDelete
  3. Can we have phalshruti in sanskrit

    ReplyDelete

Post a Comment

Search Hindu Devotional Topics

Contact Hindu Devotional Blog

Name

Email *

Message *